Original

इत्येवं चिन्तयामास महर्षिरसितस्तदा ।स्नात्वा समुद्रे विधिवच्छुचिर्जप्यं जजाप ह ॥ १७ ॥

Segmented

इति एवम् चिन्तयामास महा-ऋषिः असितः तदा स्नात्वा समुद्रे विधिवत् शुचिः जप्यम् जजाप ह

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
असितः असित pos=n,g=m,c=1,n=s
तदा तदा pos=i
स्नात्वा स्ना pos=vi
समुद्रे समुद्र pos=n,g=m,c=7,n=s
विधिवत् विधिवत् pos=i
शुचिः शुचि pos=a,g=m,c=1,n=s
जप्यम् जप्य pos=n,g=n,c=2,n=s
जजाप जप् pos=v,p=3,n=s,l=lit
pos=i