Original

ततः सविस्मयश्चिन्तां जगामाथासितः प्रभुः ।कथं भिक्षुरयं प्राप्तः समुद्रे स्नात एव च ॥ १६ ॥

Segmented

ततः स विस्मयः चिन्ताम् जगाम अथ असितः प्रभुः कथम् भिक्षुः अयम् प्राप्तः समुद्रे स्नात एव च

Analysis

Word Lemma Parse
ततः ततस् pos=i
pos=i
विस्मयः विस्मय pos=n,g=m,c=1,n=s
चिन्ताम् चिन्ता pos=n,g=f,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
असितः असित pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
कथम् कथम् pos=i
भिक्षुः भिक्षु pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
समुद्रे समुद्र pos=n,g=m,c=7,n=s
स्नात स्ना pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
pos=i