Original

गच्छन्नेव स धर्मात्मा समुद्रं सरितां पतिम् ।जैगीषव्यं ततोऽपश्यद्गतं प्रागेव भारत ॥ १५ ॥

Segmented

गच्छन्न् एव स धर्म-आत्मा समुद्रम् सरिताम् पतिम् जैगीषव्यम् ततो ऽपश्यद् गतम् प्राग् एव भारत

Analysis

Word Lemma Parse
गच्छन्न् गम् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
सरिताम् सरित् pos=n,g=f,c=6,n=p
पतिम् पति pos=n,g=m,c=2,n=s
जैगीषव्यम् जैगीषव्य pos=n,g=m,c=2,n=s
ततो ततस् pos=i
ऽपश्यद् पश् pos=v,p=3,n=s,l=lan
गतम् गम् pos=va,g=m,c=2,n=s,f=part
प्राग् प्राक् pos=i
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s