Original

समास्तु समतिक्रान्ता बह्व्यः पूजयतो मम ।न चायमलसो भिक्षुरभ्यभाषत किंचन ॥ १३ ॥

Segmented

समाः तु समतिक्रान्ता बह्व्यः पूजयतो मम न च अयम् अलसो भिक्षुः अभ्यभाषत किंचन

Analysis

Word Lemma Parse
समाः समा pos=n,g=f,c=1,n=p
तु तु pos=i
समतिक्रान्ता समतिक्रम् pos=va,g=f,c=1,n=p,f=part
बह्व्यः बहु pos=a,g=f,c=1,n=p
पूजयतो पूजय् pos=va,g=m,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
pos=i
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अलसो अलस pos=a,g=m,c=1,n=s
भिक्षुः भिक्षु pos=n,g=m,c=1,n=s
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
किंचन कश्चन pos=n,g=n,c=2,n=s