Original

कदाचित्तस्य नृपते देवलस्य महात्मनः ।चिन्ता सुमहती जाता मुनिं दृष्ट्वा महाद्युतिम् ॥ १२ ॥

Segmented

कदाचित् तस्य नृपते देवलस्य महात्मनः चिन्ता सु महती जाता मुनिम् दृष्ट्वा महा-द्युतिम्

Analysis

Word Lemma Parse
कदाचित् कदाचिद् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
देवलस्य देवल pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
सु सु pos=i
महती महत् pos=a,g=f,c=1,n=s
जाता जन् pos=va,g=f,c=1,n=s,f=part
मुनिम् मुनि pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
द्युतिम् द्युति pos=n,g=m,c=2,n=s