Original

स दृष्ट्वा भिक्षुरूपेण प्राप्तं तत्र महामुनिम् ।गौरवं परमं चक्रे प्रीतिं च विपुलां तथा ॥ १० ॥

Segmented

स दृष्ट्वा भिक्षु-रूपेण प्राप्तम् तत्र महा-मुनिम् गौरवम् परमम् चक्रे प्रीतिम् च विपुलाम् तथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
भिक्षु भिक्षु pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
तत्र तत्र pos=i
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s
गौरवम् गौरव pos=n,g=n,c=2,n=s
परमम् परम pos=a,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
pos=i
विपुलाम् विपुल pos=a,g=f,c=2,n=s
तथा तथा pos=i