Original

वैशंपायन उवाच ।तस्मिन्नेव तु धर्मात्मा वसति स्म तपोधनः ।गार्हस्थ्यं धर्ममास्थाय असितो देवलः पुरा ॥ १ ॥

Segmented

वैशंपायन उवाच तस्मिन्न् एव तु धर्म-आत्मा वसति स्म तपोधनः गार्हस्थ्यम् धर्मम् आस्थाय असितो देवलः पुरा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मिन्न् तद् pos=n,g=n,c=7,n=s
एव एव pos=i
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वसति वस् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
तपोधनः तपोधन pos=a,g=m,c=1,n=s
गार्हस्थ्यम् गार्हस्थ्य pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
असितो असित pos=n,g=m,c=1,n=s
देवलः देवल pos=n,g=m,c=1,n=s
पुरा पुरा pos=i