Original

सर्वमद्य यथाशक्ति तव दास्यामि सुव्रत ।शक्रभक्त्या तु ते पाणिं न दास्यामि कथंचन ॥ ९ ॥

Segmented

सर्वम् अद्य यथाशक्ति तव दास्यामि सुव्रत शक्र-भक्त्या तु ते पाणिम् न दास्यामि कथंचन

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=2,n=s
अद्य अद्य pos=i
यथाशक्ति यथाशक्ति pos=i
तव त्वद् pos=n,g=,c=6,n=s
दास्यामि दा pos=v,p=1,n=s,l=lrt
सुव्रत सुव्रत pos=a,g=m,c=8,n=s
शक्र शक्र pos=n,comp=y
भक्त्या भक्ति pos=n,g=f,c=3,n=s
तु तु pos=i
ते त्वद् pos=n,g=,c=6,n=s
पाणिम् पाणि pos=n,g=m,c=2,n=s
pos=i
दास्यामि दा pos=v,p=1,n=s,l=lrt
कथंचन कथंचन pos=i