Original

उवाच नियमज्ञा च कल्याणी सा प्रियंवदा ।भगवन्मुनिशार्दूल किमाज्ञापयसि प्रभो ॥ ८ ॥

Segmented

उवाच नियम-ज्ञा च कल्याणी सा प्रियंवदा भगवन् मुनि-शार्दूल किम् आज्ञापयसि प्रभो

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
नियम नियम pos=n,comp=y
ज्ञा ज्ञ pos=a,g=f,c=1,n=s
pos=i
कल्याणी कल्याण pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
प्रियंवदा प्रियंवद pos=a,g=f,c=1,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
मुनि मुनि pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
आज्ञापयसि आज्ञापय् pos=v,p=2,n=s,l=lat
प्रभो प्रभु pos=a,g=m,c=8,n=s