Original

सा तं दृष्ट्वोग्रतपसं वसिष्ठं तपतां वरम् ।आचारैर्मुनिभिर्दृष्टैः पूजयामास भारत ॥ ७ ॥

Segmented

सा तम् दृष्ट्वा उग्र-तपसम् वसिष्ठम् तपताम् वरम् आचारैः मुनिभिः दृष्टैः पूजयामास भारत

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
उग्र उग्र pos=a,comp=y
तपसम् तपस् pos=n,g=m,c=2,n=s
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
तपताम् तप् pos=va,g=m,c=6,n=p,f=part
वरम् वर pos=a,g=m,c=2,n=s
आचारैः आचार pos=n,g=m,c=3,n=p
मुनिभिः मुनि pos=n,g=m,c=3,n=p
दृष्टैः दृश् pos=va,g=m,c=3,n=p,f=part
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s