Original

आजगामाश्रमं तस्यास्त्रिदशाधिपतिः प्रभुः ।आस्थाय रूपं विप्रर्षेर्वसिष्ठस्य महात्मनः ॥ ६ ॥

Segmented

आजगाम आश्रमम् तस्याः त्रिदश-अधिपतिः प्रभुः आस्थाय रूपम् विप्र-ऋषेः वसिष्ठस्य महात्मनः

Analysis

Word Lemma Parse
आजगाम आगम् pos=v,p=3,n=s,l=lit
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
त्रिदश त्रिदश pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
आस्थाय आस्था pos=vi
रूपम् रूप pos=n,g=n,c=2,n=s
विप्र विप्र pos=n,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s