Original

तस्यास्तु जातकर्मादि कृत्वा सर्वं तपोधनः ।नाम चास्याः स कृतवान्भारद्वाजो महामुनिः ॥ ५९ ॥

Segmented

तस्याः तु जातकर्म-आदि कृत्वा सर्वम् तपोधनः नाम च अस्याः स कृतवान् भारद्वाजो महा-मुनिः

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
तु तु pos=i
जातकर्म जातकर्मन् pos=n,comp=y
आदि आदि pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
सर्वम् सर्व pos=n,g=n,c=2,n=s
तपोधनः तपोधन pos=a,g=m,c=1,n=s
नाम नामन् pos=n,g=n,c=2,n=s
pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
तद् pos=n,g=m,c=1,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s