Original

स तु जग्राह तद्रेतः करेण जपतां वरः ।तदावपत्पर्णपुटे तत्र सा संभवच्छुभा ॥ ५८ ॥

Segmented

स तु जग्राह तद् रेतः करेण जपताम् वरः तदा अवपत् पर्ण-पुटे तत्र सा संभवत् शुभा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
रेतः रेतस् pos=n,g=n,c=2,n=s
करेण कर pos=n,g=m,c=3,n=s
जपताम् जप् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
तदा तदा pos=i
अवपत् वप् pos=v,p=3,n=s,l=lan
पर्ण पर्ण pos=n,comp=y
पुटे पुट pos=n,g=m,c=7,n=s
तत्र तत्र pos=i
सा तद् pos=n,g=f,c=1,n=s
संभवत् सम्भू pos=v,p=3,n=s,l=lan
शुभा शुभ pos=a,g=f,c=1,n=s