Original

वैशंपायन उवाच ।भारद्वाजस्य विप्रर्षेः स्कन्नं रेतो महात्मनः ।दृष्ट्वाप्सरसमायान्तीं घृताचीं पृथुलोचनाम् ॥ ५७ ॥

Segmented

वैशंपायन उवाच भारद्वाजस्य विप्रर्षेः स्कन्नम् रेतो महात्मनः दृष्ट्वा अप्सरसम् आयान्तीम् घृताचीम् पृथु-लोचनाम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
विप्रर्षेः विप्रर्षि pos=n,g=m,c=6,n=s
स्कन्नम् स्कन्द् pos=va,g=n,c=1,n=s,f=part
रेतो रेतस् pos=n,g=n,c=1,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
दृष्ट्वा दृश् pos=vi
अप्सरसम् अप्सरस् pos=n,g=f,c=2,n=s
आयान्तीम् आया pos=va,g=f,c=2,n=s,f=part
घृताचीम् घृताची pos=n,g=f,c=2,n=s
पृथु पृथु pos=a,comp=y
लोचनाम् लोचन pos=n,g=f,c=2,n=s