Original

उत्सृज्य तु शुभं देहं जगामेन्द्रस्य भार्यताम् ।तपसोग्रेण सा लब्ध्वा तेन रेमे सहाच्युत ॥ ५५ ॥

Segmented

उत्सृज्य तु शुभम् देहम् जगाम इन्द्रस्य भार्या-ताम् तपसा उग्रेण सा लब्ध्वा तेन रेमे सह अच्युतैः

Analysis

Word Lemma Parse
उत्सृज्य उत्सृज् pos=vi
तु तु pos=i
शुभम् शुभ pos=a,g=m,c=2,n=s
देहम् देह pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,comp=y
ताम् तद् pos=n,g=f,c=2,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
उग्रेण उग्र pos=a,g=n,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
लब्ध्वा लभ् pos=vi
तेन तद् pos=n,g=m,c=3,n=s
रेमे रम् pos=v,p=3,n=s,l=lit
सह सह pos=i
अच्युतैः अच्युत pos=a,g=m,c=8,n=s