Original

नेदुर्दुन्दुभयश्चापि समन्तात्सुमहास्वनाः ।मारुतश्च ववौ युक्त्या पुण्यगन्धो विशां पते ॥ ५४ ॥

Segmented

नेदुः दुन्दुभयः च अपि समन्तात् सु महा-स्वनाः मारुतः च ववौ युक्त्या पुण्य-गन्धः विशाम् पते

Analysis

Word Lemma Parse
नेदुः नद् pos=v,p=3,n=p,l=lit
दुन्दुभयः दुन्दुभि pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
समन्तात् समन्तात् pos=i
सु सु pos=i
महा महत् pos=a,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p
मारुतः मारुत pos=n,g=m,c=1,n=s
pos=i
ववौ वा pos=v,p=3,n=s,l=lit
युक्त्या युक्ति pos=n,g=f,c=3,n=s
पुण्य पुण्य pos=a,comp=y
गन्धः गन्ध pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s