Original

यस्त्वेकां रजनीं तीर्थे वत्स्यते सुसमाहितः ।स स्नात्वा प्राप्स्यते लोकान्देहन्यासाच्च दुर्लभान् ॥ ५१ ॥

Segmented

यः तु एकाम् रजनीम् तीर्थे वत्स्यते सु समाहितः स स्नात्वा प्राप्स्यते लोकान् देह-न्यासात् च दुर्लभान्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
एकाम् एक pos=n,g=f,c=2,n=s
रजनीम् रजनी pos=n,g=f,c=2,n=s
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
वत्स्यते वस् pos=v,p=3,n=s,l=lrt
सु सु pos=i
समाहितः समाहित pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
प्राप्स्यते प्राप् pos=v,p=3,n=s,l=lrt
लोकान् लोक pos=n,g=m,c=2,n=p
देह देह pos=n,comp=y
न्यासात् न्यास pos=n,g=m,c=5,n=s
pos=i
दुर्लभान् दुर्लभ pos=a,g=m,c=2,n=p