Original

तस्य चाहं प्रसादेन तव कल्याणि तेजसा ।प्रवक्ष्याम्यपरं भूयो वरमत्र यथाविधि ॥ ५० ॥

Segmented

तस्य च अहम् प्रसादेन तव कल्याणि तेजसा प्रवक्ष्यामि अपरम् भूयो वरम् अत्र यथाविधि

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
कल्याणि कल्याण pos=a,g=f,c=8,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
अपरम् अपर pos=n,g=m,c=2,n=s
भूयो भूयस् pos=i
वरम् वर pos=n,g=m,c=2,n=s
अत्र अत्र pos=i
यथाविधि यथाविधि pos=i