Original

तस्यास्तु तेन वृत्तेन तपसा च विशां पते ।भक्त्या च भगवान्प्रीतः परया पाकशासनः ॥ ५ ॥

Segmented

तस्याः तु तेन वृत्तेन तपसा च विशाम् पते भक्त्या च भगवान् प्रीतः परया पाकशासनः

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
तु तु pos=i
तेन तद् pos=n,g=n,c=3,n=s
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
भक्त्या भक्ति pos=n,g=f,c=3,n=s
pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
परया पर pos=n,g=f,c=3,n=s
पाकशासनः पाकशासन pos=n,g=m,c=1,n=s