Original

विशेषो हि त्वया भद्रे व्रते ह्यस्मिन्समर्पितः ।तथा चेदं ददाम्यद्य नियमेन सुतोषितः ॥ ४८ ॥

Segmented

विशेषो हि त्वया भद्रे व्रते हि अस्मिन् समर्पितः तथा च इदम् ददामि अद्य नियमेन सु तोषितः

Analysis

Word Lemma Parse
विशेषो विशेष pos=n,g=m,c=1,n=s
हि हि pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
व्रते व्रत pos=n,g=n,c=7,n=s
हि हि pos=i
अस्मिन् इदम् pos=n,g=n,c=7,n=s
समर्पितः समर्पय् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
ददामि दा pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
नियमेन नियम pos=n,g=m,c=3,n=s
सु सु pos=i
तोषितः तोषय् pos=va,g=m,c=1,n=s,f=part