Original

एवं सिद्धिः परा प्राप्ता अरुन्धत्या विशुद्धया ।यथा त्वया महाभागे मदर्थं संशितव्रते ॥ ४७ ॥

Segmented

एवम् सिद्धिः परा प्राप्ता अरुन्धत्या विशुद्धया यथा त्वया महाभागे मद्-अर्थम् संशित-व्रते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
परा पर pos=n,g=f,c=1,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
अरुन्धत्या अरुन्धती pos=n,g=f,c=3,n=s
विशुद्धया विशुध् pos=va,g=f,c=3,n=s,f=part
यथा यथा pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
महाभागे महाभाग pos=a,g=f,c=8,n=s
मद् मद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
संशित संशित pos=a,comp=y
व्रते व्रत pos=n,g=f,c=8,n=s