Original

ऋषयो विस्मयं जग्मुस्तां दृष्ट्वा चाप्यरुन्धतीम् ।अश्रान्तां चाविवर्णां च क्षुत्पिपासासहां सतीम् ॥ ४६ ॥

Segmented

ऋषयो विस्मयम् जग्मुः ताम् दृष्ट्वा च अपि अरुन्धतीम् अश्रान्ताम् च अविवर्णाम् च क्षुध्-पिपासा-सहाम् सतीम्

Analysis

Word Lemma Parse
ऋषयो ऋषि pos=n,g=m,c=1,n=p
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
pos=i
अपि अपि pos=i
अरुन्धतीम् अरुन्धती pos=n,g=f,c=2,n=s
अश्रान्ताम् अश्रान्त pos=a,g=f,c=2,n=s
pos=i
अविवर्णाम् अविवर्ण pos=a,g=f,c=2,n=s
pos=i
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
सहाम् सह pos=a,g=f,c=2,n=s
सतीम् सती pos=n,g=f,c=2,n=s