Original

अनया हि तपस्विन्या तपस्तप्तं सुदुश्चरम् ।अनश्नन्त्या पचन्त्या च समा द्वादश पारिताः ॥ ४२ ॥

Segmented

अनया हि तपस्विन्या तपः तप्तम् सु दुश्चरम् अन् अः पचन्त्या च समा द्वादश पारिताः

Analysis

Word Lemma Parse
अनया इदम् pos=n,g=f,c=3,n=s
हि हि pos=i
तपस्विन्या तपस्विनी pos=n,g=f,c=3,n=s
तपः तपस् pos=n,g=n,c=1,n=s
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
सु सु pos=i
दुश्चरम् दुश्चर pos=a,g=n,c=1,n=s
अन् अन् pos=i
अः अश् pos=va,g=f,c=3,n=s,f=part
पचन्त्या पच् pos=va,g=f,c=3,n=s,f=part
pos=i
समा समा pos=n,g=f,c=2,n=p
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
पारिताः पारय् pos=va,g=f,c=2,n=p,f=part