Original

भवद्भिर्हिमवत्पृष्ठे यत्तपः समुपार्जितम् ।अस्याश्च यत्तपो विप्रा न समं तन्मतं मम ॥ ४१ ॥

Segmented

भवद्भिः हिमवत्-पृष्ठे यत् तपः समुपार्जितम् अस्याः च यत् तपो विप्रा न समम् तत् मतम् मम

Analysis

Word Lemma Parse
भवद्भिः भवत् pos=a,g=m,c=3,n=p
हिमवत् हिमवन्त् pos=n,comp=y
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
समुपार्जितम् समुपार्जय् pos=va,g=n,c=1,n=s,f=part
अस्याः इदम् pos=n,g=f,c=6,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
तपो तपस् pos=n,g=n,c=1,n=s
विप्रा विप्र pos=n,g=m,c=8,n=p
pos=i
समम् सम pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s