Original

ततः संदर्शयामास स्वरूपं भगवान्हरः ।ततोऽब्रवीत्तदा तेभ्यस्तस्यास्तच्चरितं महत् ॥ ४० ॥

Segmented

ततः संदर्शयामास स्व-रूपम् भगवान् हरः ततो ऽब्रवीत् तदा तेभ्यः तस्याः तत् चरितम् महत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
संदर्शयामास संदर्शय् pos=v,p=3,n=s,l=lit
स्व स्व pos=a,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
हरः हर pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
तेभ्यः तद् pos=n,g=m,c=4,n=p
तस्याः तद् pos=n,g=f,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
चरितम् चरित pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s