Original

समास्तस्या व्यतिक्रान्ता बह्व्यः कुरुकुलोद्वह ।चरन्त्या नियमांस्तांस्तान्स्त्रीभिस्तीव्रान्सुदुश्चरान् ॥ ४ ॥

Segmented

समाः तस्याः व्यतिक्रान्ता बह्व्यः कुरु-कुल-उद्वहैः चरन्त्या नियमान् तान् तान् स्त्रीभिः तीव्रान् सु दुश्चरान्

Analysis

Word Lemma Parse
समाः समा pos=n,g=f,c=1,n=p
तस्याः तद् pos=n,g=f,c=6,n=s
व्यतिक्रान्ता व्यतिक्रम् pos=va,g=f,c=1,n=p,f=part
बह्व्यः बहु pos=a,g=f,c=1,n=p
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
उद्वहैः उद्वह pos=a,g=m,c=8,n=s
चरन्त्या चर् pos=va,g=f,c=6,n=s,f=part
नियमान् नियम pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
तीव्रान् तीव्र pos=a,g=m,c=2,n=p
सु सु pos=i
दुश्चरान् दुश्चर pos=a,g=m,c=2,n=p