Original

उपसर्पस्व धर्मज्ञे यथापूर्वमिमानृषीन् ।प्रीतोऽस्मि तव धर्मज्ञे तपसा नियमेन च ॥ ३९ ॥

Segmented

उपसर्पस्व धर्म-ज्ञे यथापूर्वम् इमान् ऋषीन् प्रीतो ऽस्मि तव धर्म-ज्ञे तपसा नियमेन च

Analysis

Word Lemma Parse
उपसर्पस्व उपसृप् pos=v,p=2,n=s,l=lot
धर्म धर्म pos=n,comp=y
ज्ञे ज्ञ pos=a,g=f,c=8,n=s
यथापूर्वम् यथापूर्वम् pos=i
इमान् इदम् pos=n,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
धर्म धर्म pos=n,comp=y
ज्ञे ज्ञ pos=a,g=f,c=8,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
नियमेन नियम pos=n,g=m,c=3,n=s
pos=i