Original

ततस्ते मुनयः प्राप्ताः फलान्यादाय पर्वतात् ।ततः स भगवान्प्रीतः प्रोवाचारुन्धतीं तदा ॥ ३८ ॥

Segmented

ततस् ते मुनयः प्राप्ताः फलानि आदाय पर्वतात् ततः स भगवान् प्रीतः प्रोवाच अरुन्धतीम् तदा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
मुनयः मुनि pos=n,g=m,c=1,n=p
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
फलानि फल pos=n,g=n,c=2,n=p
आदाय आदा pos=vi
पर्वतात् पर्वत pos=n,g=m,c=5,n=s
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
अरुन्धतीम् अरुन्धती pos=n,g=f,c=2,n=s
तदा तदा pos=i