Original

अनश्नन्त्याः पचन्त्याश्च शृण्वन्त्याश्च कथाः शुभाः ।अहःसमः स तस्यास्तु कालोऽतीतः सुदारुणः ॥ ३७ ॥

Segmented

अन् अश्नत्याः पच् च श्रु च कथाः शुभाः अहः-समः स तस्याः तु कालो ऽतीतः सु दारुणः

Analysis

Word Lemma Parse
अन् अन् pos=i
अश्नत्याः अश् pos=va,g=f,c=6,n=s,f=part
पच् पच् pos=va,g=f,c=6,n=s,f=part
pos=i
श्रु श्रु pos=va,g=f,c=6,n=s,f=part
pos=i
कथाः कथा pos=n,g=f,c=2,n=p
शुभाः शुभ pos=a,g=f,c=2,n=p
अहः अहर् pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
तु तु pos=i
कालो काल pos=n,g=m,c=1,n=s
ऽतीतः अती pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s