Original

दिव्या मनोरमाः पुण्याः कथाः शुश्राव सा तदा ।अतीता सा त्वनावृष्टिर्घोरा द्वादशवार्षिकी ॥ ३६ ॥

Segmented

दिव्या मनोरमाः पुण्याः कथाः शुश्राव सा तदा अतीता सा तु अनावृष्टिः घोरा द्वादश-वार्षिकी

Analysis

Word Lemma Parse
दिव्या दिव्य pos=a,g=f,c=2,n=p
मनोरमाः मनोरम pos=a,g=f,c=2,n=p
पुण्याः पुण्य pos=a,g=f,c=2,n=p
कथाः कथा pos=n,g=f,c=2,n=p
शुश्राव श्रु pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
तदा तदा pos=i
अतीता अती pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
अनावृष्टिः अनावृष्टि pos=n,g=f,c=1,n=s
घोरा घोर pos=a,g=f,c=1,n=s
द्वादश द्वादशन् pos=n,comp=y
वार्षिकी वार्षिक pos=a,g=f,c=1,n=s