Original

इत्युक्ता सापचत्तानि ब्राह्मणप्रियकाम्यया ।अधिश्रित्य समिद्धेऽग्नौ बदराणि यशस्विनी ॥ ३५ ॥

Segmented

इति उक्ता सा अपचत् तानि ब्राह्मण-प्रिय-काम्या अधिश्रित्य समिद्धे ऽग्नौ बदराणि यशस्विनी

Analysis

Word Lemma Parse
इति इति pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
अपचत् पच् pos=v,p=3,n=s,l=lan
तानि तद् pos=n,g=n,c=2,n=p
ब्राह्मण ब्राह्मण pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s
अधिश्रित्य अधिश्रि pos=vi
समिद्धे समिन्ध् pos=va,g=m,c=7,n=s,f=part
ऽग्नौ अग्नि pos=n,g=m,c=7,n=s
बदराणि बदर pos=n,g=n,c=2,n=p
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s