Original

प्रत्युवाच ततः सा तं ब्राह्मणं चारुदर्शना ।क्षीणोऽन्नसंचयो विप्र बदराणीह भक्षय ।ततोऽब्रवीन्महादेवः पचस्वैतानि सुव्रते ॥ ३४ ॥

Segmented

प्रत्युवाच ततः सा तम् ब्राह्मणम् चारु-दर्शना क्षीणो अन्न-संचयः विप्र बदरानि इह भक्षय ततो अब्रवीत् महादेवः पचस्व एतानि सुव्रते

Analysis

Word Lemma Parse
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
चारु चारु pos=a,comp=y
दर्शना दर्शन pos=n,g=f,c=1,n=s
क्षीणो क्षि pos=va,g=m,c=1,n=s,f=part
अन्न अन्न pos=n,comp=y
संचयः संचय pos=n,g=m,c=1,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
बदरानि बदर pos=n,g=n,c=2,n=p
इह इह pos=i
भक्षय भक्षय् pos=v,p=2,n=s,l=lot
ततो ततस् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
महादेवः महादेव pos=n,g=m,c=1,n=s
पचस्व पच् pos=v,p=2,n=s,l=lot
एतानि एतद् pos=n,g=n,c=2,n=p
सुव्रते सुव्रत pos=a,g=f,c=8,n=s