Original

ब्राह्मं रूपं ततः कृत्वा महादेवो महायशाः ।तामभ्येत्याब्रवीद्देवो भिक्षामिच्छाम्यहं शुभे ॥ ३३ ॥

Segmented

ब्राह्मम् रूपम् ततः कृत्वा महादेवो महा-यशाः ताम् अभ्येत्य अब्रवीत् देवो भिक्षाम् इच्छामि अहम् शुभे

Analysis

Word Lemma Parse
ब्राह्मम् ब्राह्म pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
ततः ततस् pos=i
कृत्वा कृ pos=vi
महादेवो महादेव pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अभ्येत्य अभ्ये pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
देवो देव pos=n,g=m,c=1,n=s
भिक्षाम् भिक्षा pos=n,g=f,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
शुभे शुभ pos=a,g=f,c=8,n=s