Original

अरुन्धतीं ततो दृष्ट्वा तीव्रं नियममास्थिताम् ।अथागमत्त्रिनयनः सुप्रीतो वरदस्तदा ॥ ३२ ॥

Segmented

अरुन्धतीम् ततो दृष्ट्वा तीव्रम् नियमम् आस्थिताम् अथ अगमत् त्रिनयनः सु प्रीतः वर-दः तदा

Analysis

Word Lemma Parse
अरुन्धतीम् अरुन्धती pos=n,g=f,c=2,n=s
ततो ततस् pos=i
दृष्ट्वा दृश् pos=vi
तीव्रम् तीव्र pos=a,g=m,c=2,n=s
नियमम् नियम pos=n,g=m,c=2,n=s
आस्थिताम् आस्था pos=va,g=f,c=2,n=s,f=part
अथ अथ pos=i
अगमत् गम् pos=v,p=3,n=s,l=lun
त्रिनयनः त्रिनयन pos=n,g=m,c=1,n=s
सु सु pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
वर वर pos=n,comp=y
दः pos=a,g=m,c=1,n=s
तदा तदा pos=i