Original

ते कृत्वा चाश्रमं तत्र न्यवसन्त तपस्विनः ।अरुन्धत्यपि कल्याणी तपोनित्याभवत्तदा ॥ ३१ ॥

Segmented

ते कृत्वा च आश्रमम् तत्र न्यवसन्त तपस्विनः अरुन्धती अपि कल्याणी तपः-नित्या भवत् तदा

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
कृत्वा कृ pos=vi
pos=i
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
न्यवसन्त निवस् pos=v,p=3,n=p,l=lan
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p
अरुन्धती अरुन्धती pos=n,g=f,c=1,n=s
अपि अपि pos=i
कल्याणी कल्याण pos=a,g=f,c=1,n=s
तपः तपस् pos=n,comp=y
नित्या नित्य pos=a,g=f,c=1,n=s
भवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i