Original

तेषां वृत्त्यर्थिनां तत्र वसतां हिमवद्वने ।अनावृष्टिरनुप्राप्ता तदा द्वादशवार्षिकी ॥ ३० ॥

Segmented

तेषाम् वृत्ति-अर्थिन् तत्र वसताम् हिमवत्-वने अनावृष्टिः अनुप्राप्ता तदा द्वादश-वार्षिकी

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
वृत्ति वृत्ति pos=n,comp=y
अर्थिन् अर्थिन् pos=a,g=m,c=6,n=p
तत्र तत्र pos=i
वसताम् वस् pos=va,g=m,c=6,n=p,f=part
हिमवत् हिमवन्त् pos=n,comp=y
वने वन pos=n,g=n,c=7,n=s
अनावृष्टिः अनावृष्टि pos=n,g=f,c=1,n=s
अनुप्राप्ता अनुप्राप् pos=va,g=f,c=1,n=s,f=part
तदा तदा pos=i
द्वादश द्वादशन् pos=n,comp=y
वार्षिकी वार्षिक pos=a,g=f,c=1,n=s