Original

तपश्चचार सात्युग्रं नियमैर्बहुभिर्नृप ।भर्ता मे देवराजः स्यादिति निश्चित्य भामिनी ॥ ३ ॥

Segmented

तपः चचार सा अति उग्रम् नियमैः बहुभिः नृप भर्ता मे देवराजः स्याद् इति निश्चित्य भामिनी

Analysis

Word Lemma Parse
तपः तपस् pos=n,g=n,c=2,n=s
चचार चर् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
अति अति pos=i
उग्रम् उग्र pos=a,g=n,c=2,n=s
नियमैः नियम pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
नृप नृप pos=n,g=m,c=8,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
देवराजः देवराज pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
निश्चित्य निश्चि pos=vi
भामिनी भामिनी pos=n,g=f,c=1,n=s