Original

ततस्ते वै महाभागा गत्वा तत्र सुसंशिताः ।वृत्त्यर्थं फलमूलानि समाहर्तुं ययुः किल ॥ २९ ॥

Segmented

ततस् ते वै महाभागा गत्वा तत्र सु संशिताः वृत्ति-अर्थम् फल-मूलानि समाहर्तुम् ययुः किल

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
महाभागा महाभाग pos=a,g=m,c=1,n=p
गत्वा गम् pos=vi
तत्र तत्र pos=i
सु सु pos=i
संशिताः संशित pos=a,g=m,c=1,n=p
वृत्ति वृत्ति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
फल फल pos=n,comp=y
मूलानि मूल pos=n,g=n,c=2,n=p
समाहर्तुम् समाहृ pos=vi
ययुः या pos=v,p=3,n=p,l=lit
किल किल pos=i