Original

अस्मिन्खलु महाभागे शुभे तीर्थवरे पुरा ।त्यक्त्वा सप्तर्षयो जग्मुर्हिमवन्तमरुन्धतीम् ॥ २८ ॥

Segmented

अस्मिन् खलु महाभागे शुभे तीर्थ-वरे पुरा त्यक्त्वा सप्तर्षयो जग्मुः हिमवन्तम् अरुन्धतीम्

Analysis

Word Lemma Parse
अस्मिन् इदम् pos=n,g=n,c=7,n=s
खलु खलु pos=i
महाभागे महाभाग pos=a,g=f,c=8,n=s
शुभे शुभ pos=a,g=n,c=7,n=s
तीर्थ तीर्थ pos=n,comp=y
वरे वर pos=a,g=n,c=7,n=s
पुरा पुरा pos=i
त्यक्त्वा त्यज् pos=vi
सप्तर्षयो सप्तर्षि pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
हिमवन्तम् हिमवन्त् pos=n,g=m,c=2,n=s
अरुन्धतीम् अरुन्धती pos=n,g=f,c=2,n=s