Original

इदं च ते तीर्थवरं स्थिरं लोके भविष्यति ।सर्वपापापहं सुभ्रु नाम्ना बदरपाचनम् ।विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिरभिप्लुतम् ॥ २७ ॥

Segmented

इदम् च ते तीर्थ-वरम् स्थिरम् लोके भविष्यति सर्व-पाप-अपहम् सुभ्रु नाम्ना बदरपाचनम् विख्यातम् त्रिषु लोकेषु ब्रह्मर्षिभिः अभिप्लुतम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
तीर्थ तीर्थ pos=n,comp=y
वरम् वर pos=a,g=n,c=1,n=s
स्थिरम् स्थिर pos=a,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
सर्व सर्व pos=n,comp=y
पाप पाप pos=n,comp=y
अपहम् अपह pos=a,g=n,c=1,n=s
सुभ्रु सुभ्रू pos=n,g=f,c=8,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
बदरपाचनम् बदरपाचन pos=n,g=n,c=1,n=s
विख्यातम् विख्या pos=va,g=n,c=1,n=s,f=part
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
ब्रह्मर्षिभिः ब्रह्मर्षि pos=n,g=m,c=3,n=p
अभिप्लुतम् अभिप्लु pos=va,g=n,c=1,n=s,f=part