Original

तस्माद्योऽभिमतः कामः स ते संपत्स्यते शुभे ।देहं त्यक्त्वा महाभागे त्रिदिवे मयि वत्स्यसि ॥ २६ ॥

Segmented

तस्माद् यो ऽभिमतः कामः स ते सम्पत्स्यते शुभे देहम् त्यक्त्वा महाभागे त्रिदिवे मयि वत्स्यसि

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽभिमतः अभिमन् pos=va,g=m,c=1,n=s,f=part
कामः काम pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सम्पत्स्यते सम्पद् pos=v,p=3,n=s,l=lrt
शुभे शुभ pos=a,g=f,c=8,n=s
देहम् देह pos=n,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
महाभागे महाभाग pos=a,g=f,c=8,n=s
त्रिदिवे त्रिदिव pos=n,g=n,c=7,n=s
मयि मद् pos=n,g=,c=7,n=s
वत्स्यसि वस् pos=v,p=2,n=s,l=lrt