Original

उवाच च सुरश्रेष्ठस्तां कन्यां सुदृढव्रताम् ।प्रीतोऽस्मि ते शुभे भक्त्या तपसा नियमेन च ॥ २५ ॥

Segmented

उवाच च सुरश्रेष्ठः ताम् कन्याम् सु दृढ-व्रताम् प्रीतो ऽस्मि ते शुभे भक्त्या तपसा नियमेन च

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
सुरश्रेष्ठः सुरश्रेष्ठ pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
सु सु pos=i
दृढ दृढ pos=a,comp=y
व्रताम् व्रत pos=n,g=f,c=2,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
शुभे शुभ pos=a,g=f,c=8,n=s
भक्त्या भक्ति pos=n,g=f,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
नियमेन नियम pos=n,g=m,c=3,n=s
pos=i