Original

अथ तत्कर्म दृष्ट्वास्याः प्रीतस्त्रिभुवनेश्वरः ।ततः संदर्शयामास कन्यायै रूपमात्मनः ॥ २४ ॥

Segmented

अथ तत् कर्म दृष्ट्वा अस्याः प्रीतः त्रिभुवन-ईश्वरः ततः संदर्शयामास कन्यायै रूपम् आत्मनः

Analysis

Word Lemma Parse
अथ अथ pos=i
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
अस्याः इदम् pos=n,g=f,c=6,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
त्रिभुवन त्रिभुवन pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
ततः ततस् pos=i
संदर्शयामास संदर्शय् pos=v,p=3,n=s,l=lit
कन्यायै कन्या pos=n,g=f,c=4,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s