Original

हुताशनेन दग्धश्च यस्तस्याः काष्ठसंचयः ।अकाष्ठमग्निं सा दृष्ट्वा स्वशरीरमथादहत् ॥ २१ ॥

Segmented

हुताशनेन दग्धः च यः तस्याः काष्ठ-संचयः अ काष्ठम् अग्निम् सा दृष्ट्वा स्व-शरीरम् अथ अदहत्

Analysis

Word Lemma Parse
हुताशनेन हुताशन pos=n,g=m,c=3,n=s
दग्धः दह् pos=va,g=m,c=1,n=s,f=part
pos=i
यः यद् pos=n,g=m,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
काष्ठ काष्ठ pos=n,comp=y
संचयः संचय pos=n,g=m,c=1,n=s
pos=i
काष्ठम् काष्ठ pos=n,g=m,c=2,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
दृष्ट्वा दृश् pos=vi
स्व स्व pos=a,comp=y
शरीरम् शरीर pos=n,g=n,c=2,n=s
अथ अथ pos=i
अदहत् दह् pos=v,p=3,n=s,l=lan