Original

तस्याः पचन्त्याः सुमहान्कालोऽगात्पुरुषर्षभ ।न च स्म तान्यपच्यन्त दिनं च क्षयमभ्यगात् ॥ २० ॥

Segmented

तस्याः पचन्त्याः सु महान् कालो ऽगात् पुरुष-ऋषभ न च स्म तानि अपच्यन्त दिनम् च क्षयम् अभ्यगात्

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
पचन्त्याः पच् pos=va,g=f,c=6,n=s,f=part
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
ऽगात् गा pos=v,p=3,n=s,l=lun
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
pos=i
pos=i
स्म स्म pos=i
तानि तद् pos=n,g=n,c=1,n=p
अपच्यन्त पच् pos=v,p=3,n=p,l=lan
दिनम् दिन pos=n,g=n,c=1,n=s
pos=i
क्षयम् क्षय pos=n,g=m,c=2,n=s
अभ्यगात् अभिगा pos=v,p=3,n=s,l=lun