Original

आमन्त्र्य तां तु कल्याणीं ततो जप्यं जजाप सः ।अविदूरे ततस्तस्मादाश्रमात्तीर्थ उत्तमे ।इन्द्रतीर्थे महाराज त्रिषु लोकेषु विश्रुते ॥ १७ ॥

Segmented

आमन्त्र्य ताम् तु कल्याणीम् ततो जप्यम् जजाप सः अविदूरे ततस् तस्मात् आश्रमात् तीर्थ उत्तमे इन्द्रतीर्थे महा-राज त्रिषु लोकेषु विश्रुते

Analysis

Word Lemma Parse
आमन्त्र्य आमन्त्रय् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
कल्याणीम् कल्याण pos=a,g=f,c=2,n=s
ततो ततस् pos=i
जप्यम् जप्य pos=n,g=n,c=2,n=s
जजाप जप् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s
अविदूरे अविदूर pos=n,g=n,c=7,n=s
ततस् ततस् pos=i
तस्मात् तद् pos=n,g=m,c=5,n=s
आश्रमात् आश्रम pos=n,g=m,c=5,n=s
तीर्थ तीर्थ pos=n,g=n,c=7,n=s
उत्तमे उत्तम pos=a,g=n,c=7,n=s
इन्द्रतीर्थे इन्द्रतीर्थ pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुते विश्रु pos=va,g=n,c=7,n=s,f=part