Original

इह कृत्वा तपो घोरं देहं संन्यस्य मानवाः ।देवत्वं यान्ति कल्याणि शृणु चेदं वचो मम ॥ १५ ॥

Segmented

इह कृत्वा तपो घोरम् देहम् संन्यस्य मानवाः देव-त्वम् यान्ति कल्याणि शृणु च इदम् वचो मम

Analysis

Word Lemma Parse
इह इह pos=i
कृत्वा कृ pos=vi
तपो तपस् pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
देहम् देह pos=n,g=n,c=2,n=s
संन्यस्य संन्यस् pos=vi
मानवाः मानव pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
कल्याणि कल्याण pos=a,g=f,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s