Original

यानि स्थानानि दिव्यानि विबुधानां शुभानने ।तपसा तानि प्राप्यानि तपोमूलं महत्सुखम् ॥ १४ ॥

Segmented

यानि स्थानानि दिव्यानि विबुधानाम् शुभ-आनने तपसा तानि प्राप्यानि तपः-मूलम् महत् सुखम्

Analysis

Word Lemma Parse
यानि यद् pos=n,g=n,c=1,n=p
स्थानानि स्थान pos=n,g=n,c=1,n=p
दिव्यानि दिव्य pos=a,g=n,c=1,n=p
विबुधानाम् विबुध pos=n,g=m,c=6,n=p
शुभ शुभ pos=a,comp=y
आनने आनन pos=n,g=f,c=8,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
तानि तद् pos=n,g=n,c=1,n=p
प्राप्यानि प्राप् pos=va,g=n,c=1,n=p,f=krtya
तपः तपस् pos=n,comp=y
मूलम् मूल pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s