Original

तच्च सर्वं यथाभूतं भविष्यति वरानने ।तपसा लभ्यते सर्वं सर्वं तपसि तिष्ठति ॥ १३ ॥

Segmented

तत् च सर्वम् यथा भूतम् भविष्यति वरानने तपसा लभ्यते सर्वम् सर्वम् तपसि तिष्ठति

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
यथा यथा pos=i
भूतम् भू pos=va,g=n,c=1,n=s,f=part
भविष्यति भू pos=v,p=3,n=s,l=lrt
वरानने वरानना pos=n,g=f,c=8,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
लभ्यते लभ् pos=v,p=3,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat