Original

उग्रं तपश्चरसि वै विदिता मेऽसि सुव्रते ।यदर्थमयमारम्भस्तव कल्याणि हृद्गतः ॥ १२ ॥

Segmented

उग्रम् तपः चरसि वै विदिता मे ऽसि सुव्रते यद्-अर्थम् अयम् आरम्भः ते कल्याणि हृद्-गतः

Analysis

Word Lemma Parse
उग्रम् उग्र pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
चरसि चर् pos=v,p=2,n=s,l=lat
वै वै pos=i
विदिता विद् pos=va,g=f,c=1,n=s,f=part
मे मद् pos=n,g=,c=4,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
सुव्रते सुव्रत pos=a,g=f,c=8,n=s
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
आरम्भः आरम्भ pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कल्याणि कल्याण pos=a,g=f,c=8,n=s
हृद् हृद् pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part